Original

तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः ।प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥ २२ ॥

Segmented

तान् अत्ति पुरुषः सर्वान् पश्य धर्मो यथागतः प्राणस्य अन्नम् इदम् सर्वम् जङ्गमम् स्थावरम् च यत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अत्ति अद् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
धर्मो धर्म pos=n,g=m,c=1,n=s
यथागतः यथागत pos=a,g=m,c=1,n=s
प्राणस्य प्राण pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s