Original

नकुलो मूषकानत्ति बिडालो नकुलं तथा ।बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥ २१ ॥

Segmented

नकुलो मूषकान् अत्ति बिडालो नकुलम् तथा बिडालम् अत्ति श्वा राजञ् श्वानम् व्याल-मृगः तथा

Analysis

Word Lemma Parse
नकुलो नकुल pos=n,g=m,c=1,n=s
मूषकान् मूषक pos=n,g=m,c=2,n=p
अत्ति अद् pos=v,p=3,n=s,l=lat
बिडालो बिडाल pos=n,g=m,c=1,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
तथा तथा pos=i
बिडालम् बिडाल pos=n,g=m,c=2,n=s
अत्ति अद् pos=v,p=3,n=s,l=lat
श्वा श्वन् pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्वानम् श्वन् pos=n,g=m,c=2,n=s
व्याल व्याल pos=n,comp=y
मृगः मृग pos=n,g=m,c=1,n=s
तथा तथा pos=i