Original

न हि पश्यामि जीवन्तं लोके कंचिदहिंसया ।सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः ॥ २० ॥

Segmented

न हि पश्यामि जीवन्तम् लोके कंचिद् अहिंसया सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैः बलवत्तराः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पश्यामि पश् pos=v,p=1,n=s,l=lat
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
सत्त्वैः सत्त्व pos=n,g=n,c=3,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=1,n=p
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
दुर्बलैः दुर्बल pos=a,g=m,c=3,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p