Original

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ २ ॥

Segmented

दण्डः शास्ति प्रजाः सर्वा दण्ड एव अभिरक्षति दण्डः सुप्तेषु जागर्ति दण्डम् धर्मम् विदुः बुधाः

Analysis

Word Lemma Parse
दण्डः दण्ड pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
दण्ड दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat
दण्डः दण्ड pos=n,g=m,c=1,n=s
सुप्तेषु स्वप् pos=va,g=m,c=7,n=p,f=part
जागर्ति जागृ pos=v,p=3,n=s,l=lat
दण्डम् दण्ड pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p