Original

मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् ।यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥ १९ ॥

Segmented

मध्यस्थान् सर्व-भूतेषु दान्ताञ् शम-परायणान् यजन्ते मानवाः केचित् प्रशान्ताः सर्व-कर्मसु

Analysis

Word Lemma Parse
मध्यस्थान् मध्यस्थ pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=m,c=7,n=p
दान्ताञ् दम् pos=va,g=m,c=2,n=p,f=part
शम शम pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
यजन्ते यज् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
प्रशान्ताः प्रशम् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p