Original

हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ।वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥ १७ ॥

Segmented

हन्ता कालः तथा वायुः मृत्युः वैश्रवणो रविः वसवो मरुतः साध्या विश्वेदेवाः च भारत

Analysis

Word Lemma Parse
हन्ता हन्तृ pos=a,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
तथा तथा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
वसवो वसु pos=n,g=m,c=1,n=p
मरुतः मरुत् pos=n,g=m,c=1,n=p
साध्या साध्य pos=n,g=m,c=1,n=p
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s