Original

य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ।हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः ॥ १६ ॥

Segmented

हन्ता रुद्रः तथा स्कन्दः शक्रो ऽग्निः वरुणो यमः

Analysis

Word Lemma Parse
हन्ता हन्तृ pos=a,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s