Original

नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः ।इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत ॥ १५ ॥

Segmented

कीर्तिः अस्ति इह न वित्तम् न पुनः प्रजाः इन्द्रो वृत्र-वधेन एव महा-इन्द्रः समपद्यत

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
pos=i
पुनः पुनर् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
एव एव pos=i
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan