Original

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ १४ ॥

Segmented

न अहत्वा मत्स्यघाती इव प्राप्नोति महतीम् श्रियम्

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
मत्स्यघाती मत्स्यघातिन् pos=n,g=m,c=1,n=s
इव इव pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
महतीम् महत् pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s