Original

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥ १२ ॥

Segmented

ब्रह्मचारी गृहस्थः च वानप्रस्थो ऽथ भिक्षुकः दण्डस्य एव भयाद् एते मनुष्या वर्त्मनि स्थिताः

Analysis

Word Lemma Parse
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
pos=i
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
एव एव pos=i
भयाद् भय pos=n,g=n,c=5,n=s
एते एतद् pos=n,g=m,c=1,n=p
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part