Original

यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः ।प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ११ ॥

Segmented

यत्र श्यामो लोहित-अक्षः दण्डः चरति सूनृतः प्रजाः तत्र न मुह्यन्ति नेता चेत् साधु पश्यति

Analysis

Word Lemma Parse
यत्र यत्र pos=i
श्यामो श्याम pos=a,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
सूनृतः सूनृत pos=a,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
pos=i
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
नेता नेतृ pos=n,g=m,c=1,n=s
चेत् चेद् pos=i
साधु साधु pos=a,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat