Original

वैशंपायन उवाच ।याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् ।अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥ १ ॥

Segmented

वैशंपायन उवाच याज्ञसेन्या वचः श्रुत्वा पुनः एव अर्जुनः ऽब्रवीत् अनुमान्य महा-बाहुम् ज्येष्ठम् भ्रातरम् ईश्वरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याज्ञसेन्या याज्ञसेनी pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुनः पुनर् pos=i
एव एव pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अनुमान्य अनुमानय् pos=vi
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s