Original

जम्बुक उवाच ।स्थीयतां नेह भेतव्यं यावत्तपति भास्करः ।तावदस्मिन्सुतस्नेहादनिर्वेदेन वर्तत ॥ ९९ ॥

Segmented

जम्बुक उवाच स्थीयताम् न इह भेतव्यम् यावत् तपति भास्करः तावद् अस्मिन् सुत-स्नेहात् अनिर्वेदेन वर्तत

Analysis

Word Lemma Parse
जम्बुक जम्बुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
pos=i
इह इह pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
यावत् यावत् pos=i
तपति तप् pos=v,p=3,n=s,l=lat
भास्करः भास्कर pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
सुत सुत pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
अनिर्वेदेन अनिर्वेद pos=n,g=m,c=3,n=s
वर्तत वृत् pos=v,p=2,n=p,l=lot