Original

यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥ ९८ ॥

Segmented

यदि जम्बुक-वाक्यानि निष्फलानि अनृतानि च श्रोष्यथ भ्रष्ट-विज्ञानाः ततस् सर्वे विनङ्क्ष्यथ

Analysis

Word Lemma Parse
यदि यदि pos=i
जम्बुक जम्बुक pos=n,comp=y
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
निष्फलानि निष्फल pos=a,g=n,c=2,n=p
अनृतानि अनृत pos=a,g=n,c=2,n=p
pos=i
श्रोष्यथ श्रु pos=v,p=2,n=p,l=lrt
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
विज्ञानाः विज्ञान pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
विनङ्क्ष्यथ विनश् pos=v,p=2,n=p,l=lrn