Original

दूराच्चायं वनोद्देशो भयमत्र भविष्यति ।त्यज्यतां काष्ठभूतोऽयं मृष्यतां जाम्बुकं वचः ॥ ९७ ॥

Segmented

दूरात् च अयम् वन-उद्देशः भयम् अत्र भविष्यति त्यज्यताम् काष्ठ-भूतः ऽयम् मृष्यताम् जाम्बुकम् वचः

Analysis

Word Lemma Parse
दूरात् दूरात् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
त्यज्यताम् त्यज् pos=v,p=3,n=s,l=lot
काष्ठ काष्ठ pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
मृष्यताम् मृष् pos=v,p=3,n=s,l=lot
जाम्बुकम् जाम्बुक pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s