Original

चिताधूमेन नीलेन संरज्यन्ते च पादपाः ।श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः ॥ ९५ ॥

Segmented

चिता-धूमेन नीलेन संरज्यन्ते च पादपाः श्मशाने च निराहाराः प्रतिनन्दन्ति देहिनः

Analysis

Word Lemma Parse
चिता चिता pos=n,comp=y
धूमेन धूम pos=n,g=m,c=3,n=s
नीलेन नील pos=n,g=m,c=3,n=s
संरज्यन्ते संरञ्ज् pos=v,p=3,n=p,l=lat
pos=i
पादपाः पादप pos=n,g=m,c=1,n=p
श्मशाने श्मशान pos=n,g=n,c=7,n=s
pos=i
निराहाराः निराहार pos=a,g=m,c=1,n=p
प्रतिनन्दन्ति प्रतिनन्द् pos=v,p=3,n=p,l=lat
देहिनः देहिन् pos=n,g=m,c=1,n=p