Original

नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणाः ।मृगेन्द्राः प्रतिनन्दन्ति रविरस्तं च गच्छति ॥ ९४ ॥

Segmented

नदन्ति परुषम् श्येनाः शिवाः क्रोशन्ति दारुणाः मृगेन्द्राः प्रतिनन्दन्ति रविः अस्तम् च गच्छति

Analysis

Word Lemma Parse
नदन्ति नद् pos=v,p=3,n=p,l=lat
परुषम् परुष pos=a,g=n,c=2,n=s
श्येनाः श्येन pos=n,g=m,c=1,n=p
शिवाः शिवा pos=n,g=f,c=1,n=p
क्रोशन्ति क्रुश् pos=v,p=3,n=p,l=lat
दारुणाः दारुण pos=a,g=f,c=1,n=p
मृगेन्द्राः मृगेन्द्र pos=n,g=m,c=1,n=p
प्रतिनन्दन्ति प्रतिनन्द् pos=v,p=3,n=p,l=lat
रविः रवि pos=n,g=m,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat