Original

भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः ।तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥ ९३ ॥

Segmented

भानुः यावत् न याति अस्तम् यावत् च विमला दिशः तावद् एनम् परित्यज्य प्रेत-कार्याणि उपासत

Analysis

Word Lemma Parse
भानुः भानु pos=n,g=m,c=1,n=s
यावत् यावत् pos=i
pos=i
याति या pos=v,p=3,n=s,l=lat
अस्तम् अस्त pos=n,g=m,c=2,n=s
यावत् यावत् pos=i
pos=i
विमला विमल pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
तावद् तावत् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
प्रेत प्रेत pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
उपासत उपास् pos=v,p=2,n=p,l=lot