Original

भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥ ९२ ॥

Segmented

भीमः सु घोरः च तथा नील-मेघ-सम-प्रभः अस्मिञ् शवम् परित्यज्य प्रेत-कार्याणि उपासत

Analysis

Word Lemma Parse
भीमः भीम pos=a,g=m,c=1,n=s
सु सु pos=i
घोरः घोर pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
नील नील pos=a,comp=y
मेघ मेघ pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
अस्मिञ् इदम् pos=n,g=m,c=7,n=s
शवम् शव pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
प्रेत प्रेत pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
उपासत उपास् pos=v,p=2,n=p,l=lot