Original

गृध्र उवाच ।अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।दारुणः काननोद्देशः कौशिकैरभिनादितः ॥ ९१ ॥

Segmented

गृध्र उवाच अयम् प्रेत-समाकीर्णः यक्ष-राक्षस-सेवितः दारुणः कानन-उद्देशः कौशिकैः अभिनादितः

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
प्रेत प्रेत pos=n,comp=y
समाकीर्णः समाकृ pos=va,g=m,c=1,n=s,f=part
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part
दारुणः दारुण pos=a,g=m,c=1,n=s
कानन कानन pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
कौशिकैः कौशिक pos=n,g=m,c=3,n=p
अभिनादितः अभिनादय् pos=va,g=m,c=1,n=s,f=part