Original

ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।जम्बुकेन स्वकार्यार्थं बान्धवास्तस्य धिष्ठिताः ॥ ९० ॥

Segmented

ततो मध्यस्थ-ताम् नीता वचनैः अमृत-उपमैः जम्बुकेन स्व-कार्य-अर्थम् बान्धवाः तस्य धिष्ठिताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मध्यस्थ मध्यस्थ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
वचनैः वचन pos=n,g=n,c=3,n=p
अमृत अमृत pos=n,comp=y
उपमैः उपम pos=a,g=n,c=3,n=p
जम्बुकेन जम्बुक pos=n,g=m,c=3,n=s
स्व स्व pos=a,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
धिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part