Original

न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ ९ ॥

Segmented

न पुनः जीवितः कश्चित् कालधर्मम् उपागतः प्रियो वा यदि वा द्वेष्यः प्राणिनाम् गतिः ईदृशी

Analysis

Word Lemma Parse
pos=i
पुनः पुनर् pos=i
जीवितः जीव् pos=va,g=m,c=1,n=s,f=part
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
कालधर्मम् कालधर्म pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
प्रियो प्रिय pos=a,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
द्वेष्यः द्विष् pos=va,g=m,c=1,n=s,f=krtya
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s