Original

भीष्म उवाच ।तथा धर्मविरोधेन प्रियमिथ्याभिध्यायिना ।श्मशानवासिना नित्यं रात्रिं मृगयता तदा ॥ ८९ ॥

Segmented

भीष्म उवाच तथा धर्म-विरोधेन प्रिय-मिथ्या अभिध्यायिना श्मशान-वासिना नित्यम् रात्रिम् मृगयता तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
विरोधेन विरोध pos=n,g=m,c=3,n=s
प्रिय प्रिय pos=a,comp=y
मिथ्या मिथ्या pos=i
अभिध्यायिना अभिध्यायिन् pos=a,g=m,c=3,n=s
श्मशान श्मशान pos=n,comp=y
वासिना वासिन् pos=a,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
मृगयता मृगय् pos=va,g=m,c=3,n=s,f=part
तदा तदा pos=i