Original

विनाशश्चाप्यनर्होऽस्य सुखं प्राप्स्यथ मानुषाः ।पुत्रशोकाग्निदग्धानां मृतमप्यद्य वः क्षमम् ॥ ८७ ॥

Segmented

विनाशः च अपि अनर्हः ऽस्य सुखम् प्राप्स्यथ मानुषाः पुत्र-शोक-अग्नि-दग्धानाम् मृतम् अपि अद्य वः क्षमम्

Analysis

Word Lemma Parse
विनाशः विनाश pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अनर्हः अनर्ह pos=a,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
प्राप्स्यथ प्राप् pos=v,p=2,n=p,l=lrt
मानुषाः मानुष pos=n,g=m,c=8,n=p
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
दग्धानाम् दह् pos=va,g=m,c=6,n=p,f=part
मृतम् मृत pos=n,g=n,c=1,n=s
अपि अपि pos=i
अद्य अद्य pos=i
वः त्वद् pos=n,g=,c=6,n=p
क्षमम् क्षम pos=a,g=n,c=1,n=s