Original

रूपयौवनसंपन्नं द्योतमानमिव श्रिया ।जीवन्तमेनं पश्यामि मनसा नात्र संशयः ॥ ८६ ॥

Segmented

रूप-यौवन-सम्पन्नम् द्योतमानम् इव श्रिया जीवन्तम् एनम् पश्यामि मनसा न अत्र संशयः

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
द्योतमानम् द्युत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
जीवन्तम् जीव् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s