Original

इमं क्षितितले न्यस्य बालं रूपसमन्वितम् ।कुलशोकाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥ ८५ ॥

Segmented

इमम् क्षिति-तले न्यस्य बालम् रूप-समन्वितम् कुल-शोक-आकरम् मूढाः पुत्रम् त्यक्त्वा क्व यास्यथ

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
क्षिति क्षिति pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
न्यस्य न्यस् pos=vi
बालम् बाल pos=n,g=m,c=2,n=s
रूप रूप pos=n,comp=y
समन्वितम् समन्वित pos=a,g=m,c=2,n=s
कुल कुल pos=n,comp=y
शोक शोक pos=n,comp=y
आकरम् आकर pos=n,g=m,c=2,n=s
मूढाः मुह् pos=va,g=m,c=1,n=p,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
क्व क्व pos=i
यास्यथ या pos=v,p=2,n=p,l=lrt