Original

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।सुखदुःखान्विते लोके नेहास्त्येकमनन्तकम् ॥ ८४ ॥

Segmented

सुखस्य अनन्तरम् दुःखम् दुःखस्य अनन्तरम् सुखम् सुख-दुःख-अन्विते लोके न इह अस्ति एकम् अनन्तकम्

Analysis

Word Lemma Parse
सुखस्य सुख pos=n,g=n,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
अन्विते अन्वित pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
एकम् एक pos=n,g=n,c=1,n=s
अनन्तकम् अनन्तक pos=a,g=n,c=1,n=s