Original

प्रदीप्ताः पुत्रशोकेन यथैवाबुद्धयस्तथा ।कथं गच्छथ सस्नेहाः सुतस्नेहं विसृज्य च ।श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥ ८३ ॥

Segmented

प्रदीप्ताः पुत्र-शोकेन यथा एव अबुद्धयः तथा कथम् गच्छथ स स्नेहाः सुत-स्नेहम् विसृज्य च श्रुत्वा गृध्रस्य वचनम् पापस्य इह अकृतात्मनः

Analysis

Word Lemma Parse
प्रदीप्ताः प्रदीप् pos=va,g=m,c=1,n=p,f=part
पुत्र पुत्र pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
यथा यथा pos=i
एव एव pos=i
अबुद्धयः अबुद्धि pos=a,g=m,c=1,n=p
तथा तथा pos=i
कथम् कथम् pos=i
गच्छथ गम् pos=v,p=2,n=p,l=lat
pos=i
स्नेहाः स्नेह pos=n,g=m,c=1,n=p
सुत सुत pos=n,comp=y
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
विसृज्य विसृज् pos=vi
pos=i
श्रुत्वा श्रु pos=vi
गृध्रस्य गृध्र pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
इह इह pos=i
अकृतात्मनः अकृतात्मन् pos=a,g=m,c=6,n=s