Original

न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ।अहो धिग्गृध्रवाक्येन संनिवर्तथ मानुषाः ॥ ८२ ॥

Segmented

न मे मानुष-लोकः ऽयम् मुहूर्तम् अपि रोचते अहो धिग् गृध्र-वाक्येन संनिवर्तथ मानुषाः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
मानुष मानुष pos=a,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
अहो अहो pos=i
धिग् धिक् pos=i
गृध्र गृध्र pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
संनिवर्तथ संनिवृत् pos=v,p=2,n=p,l=lat
मानुषाः मानुष pos=n,g=m,c=1,n=p