Original

बह्वलीकमसत्यं च प्रतिवादाप्रियंवदम् ।इमं प्रेक्ष्य पुनर्भावं दुःखशोकाभिवर्धनम् ॥ ८१ ॥

Segmented

बहु-अलीकम् असत्यम् च प्रतिवाद-अप्रियंवदम् इमम् प्रेक्ष्य पुनर्भावम् दुःख-शोक-अभिवर्धनम्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
अलीकम् अलीक pos=n,g=m,c=2,n=s
असत्यम् असत्य pos=a,g=m,c=2,n=s
pos=i
प्रतिवाद प्रतिवाद pos=n,comp=y
अप्रियंवदम् अप्रियंवद pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
पुनर्भावम् पुनर्भाव pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
अभिवर्धनम् अभिवर्धन pos=a,g=m,c=2,n=s