Original

जम्बुक उवाच ।दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।इष्टबन्धुवियोगश्च तथैवाल्पं च जीवितम् ॥ ८० ॥

Segmented

जम्बुक उवाच दारुणो मर्त्य-लोकः ऽयम् सर्व-प्राणि-विनाशनः इष्ट-बन्धु-वियोगः च तथा एव अल्पम् च जीवितम्

Analysis

Word Lemma Parse
जम्बुक जम्बुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दारुणो दारुण pos=a,g=m,c=1,n=s
मर्त्य मर्त्य pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s
इष्ट इष् pos=va,comp=y,f=part
बन्धु बन्धु pos=n,comp=y
वियोगः वियोग pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s