Original

अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥ ८ ॥

Segmented

अलम् स्थित्वा श्मशाने ऽस्मिन् गृध्र-गोमायु-संकुले कङ्काल-बहुले घोरे सर्व-प्राणि-भयंकरे

Analysis

Word Lemma Parse
अलम् अलम् pos=i
स्थित्वा स्था pos=vi
श्मशाने श्मशान pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
गृध्र गृध्र pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
संकुले संकुल pos=a,g=n,c=7,n=s
कङ्काल कङ्काल pos=n,comp=y
बहुले बहुल pos=a,g=n,c=7,n=s
घोरे घोर pos=a,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
प्राणि प्राणिन् pos=n,comp=y
भयंकरे भयंकर pos=a,g=n,c=7,n=s