Original

यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन ।तस्य निष्ठावसानान्ते रुदन्तः किं करिष्यथ ॥ ७८ ॥

Segmented

यो न पश्यति चक्षुर्भ्याम् न इङ्गते च कथंचन तस्य निष्ठा-अवसान-अन्ते रुदन्तः किम् करिष्यथ

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
pos=i
इङ्गते इङ्ग् pos=v,p=3,n=s,l=lat
pos=i
कथंचन कथंचन pos=i
तस्य तद् pos=n,g=m,c=6,n=s
निष्ठा निष्ठा pos=n,comp=y
अवसान अवसान pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=2,n=s
करिष्यथ कृ pos=v,p=2,n=p,l=lrt