Original

मातरं पितरं चैव बान्धवान्सुहृदस्तथा ।जीवतो ये न पश्यन्ति तेषां धर्मविपर्ययः ॥ ७७ ॥

Segmented

मातरम् पितरम् च एव बान्धवान् सुहृदः तथा जीवतो ये न पश्यन्ति तेषाम् धर्म-विपर्ययः

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
जीवतो जीव् pos=va,g=m,c=2,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s