Original

सत्यं धर्मं शुभं न्याय्यं प्राणिनां महतीं दयाम् ।अजिह्मत्वमशाठ्यं च यत्नतः परिमार्गत ॥ ७६ ॥

Segmented

सत्यम् धर्मम् शुभम् न्याय्यम् प्राणिनाम् महतीम् दयाम् अजिह्म-त्वम् अशाठ्यम् च यत्नतः परिमार्गत

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
महतीम् महत् pos=a,g=f,c=2,n=s
दयाम् दया pos=n,g=f,c=2,n=s
अजिह्म अजिह्म pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अशाठ्यम् अशाठ्य pos=n,g=n,c=2,n=s
pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s
परिमार्गत परिमार्ग् pos=v,p=2,n=p,l=lot