Original

अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ।अधर्ममनृतं चैव दूरात्प्राज्ञो निवर्तयेत् ॥ ७५ ॥

Segmented

अप्रियम् परुषम् च अपि पर-द्रोहम् पर-स्त्रियम् अधर्मम् अनृतम् च एव दूरात् प्राज्ञो निवर्तयेत्

Analysis

Word Lemma Parse
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
पर पर pos=n,comp=y
द्रोहम् द्रोह pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
दूरात् दूरात् pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
निवर्तयेत् निवर्तय् pos=v,p=3,n=s,l=vidhilin