Original

अहं च क्रोष्टुकश्चैव यूयं चैवास्य बान्धवाः ।धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥ ७४ ॥

Segmented

अहम् च क्रोष्टुकः च एव यूयम् च एव अस्य बान्धवाः धर्म-अधर्मौ गृहीत्वा इह सर्वे वर्तामहे ऽध्वनि

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
क्रोष्टुकः क्रोष्टुक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=2,n=d
गृहीत्वा ग्रह् pos=vi
इह इह pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्तामहे वृत् pos=v,p=1,n=p,l=lat
ऽध्वनि अध्वन् pos=n,g=m,c=7,n=s