Original

अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव वा ।वरमस्मै प्रयच्छेयुस्ततो जीवेदयं शिशुः ॥ ७२ ॥

Segmented

अपि रुद्रः कुमारो वा ब्रह्मा वा विष्णुः एव वा वरम् अस्मै प्रयच्छेयुः ततस् जीवेद् अयम् शिशुः

Analysis

Word Lemma Parse
अपि अपि pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
वा वा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
वा वा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
एव एव pos=i
वा वा pos=i
वरम् वर pos=n,g=m,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रयच्छेयुः प्रयम् pos=v,p=3,n=p,l=vidhilin
ततस् ततस् pos=i
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s