Original

नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् ।मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥ ७० ॥

Segmented

न एष जम्बुक-वाक्येन पुनः प्राप्स्यति जीवितम् मृतस्य उत्सृष्ट-देहस्य पुनः देहो न विद्यते

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
जम्बुक जम्बुक pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
उत्सृष्ट उत्सृज् pos=va,comp=y,f=part
देहस्य देह pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
देहो देह pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat