Original

बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः ।दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥ ६८ ॥

Segmented

बाल-वृद्ध-सहस्राणि सदा संत्यज्य बान्धवाः दिनानि च एव रात्रीः च दुःखम् तिष्ठन्ति भू-तले

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
वृद्ध वृद्ध pos=a,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
सदा सदा pos=i
संत्यज्य संत्यज् pos=vi
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
दिनानि दिन pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
रात्रीः रात्रि pos=n,g=f,c=2,n=p
pos=i
दुःखम् दुःखम् pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s