Original

तपसापि हि संयुक्तो न काले नोपहन्यते ।सर्वस्नेहावसानं तदिदं तत्प्रेतपत्तनम् ॥ ६७ ॥

Segmented

तपसा अपि हि संयुक्तो न काले न उपहन्यते सर्व-स्नेह-अवसानम् तद् इदम् तत् प्रेत-पत्तनम्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
हि हि pos=i
संयुक्तो संयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
काले काल pos=n,g=m,c=7,n=s
pos=i
उपहन्यते उपहन् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अवसानम् अवसान pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
प्रेत प्रेत pos=n,comp=y
पत्तनम् पत्तन pos=n,g=n,c=1,n=s