Original

गृध्र उवाच ।अश्रुपातपरिक्लिन्नः पाणिस्पर्शनपीडितः ।धर्मराजप्रयोगाच्च दीर्घां निद्रां प्रवेशितः ॥ ६६ ॥

Segmented

गृध्र उवाच अश्रु-पात-परिक्लिन्नः पाणि-स्पर्शन-पीडितः धर्मराज-प्रयोगात् च दीर्घाम् निद्राम् प्रवेशितः

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अश्रु अश्रु pos=n,comp=y
पात पात pos=n,comp=y
परिक्लिन्नः परिक्लिद् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
स्पर्शन स्पर्शन pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
धर्मराज धर्मराज pos=n,comp=y
प्रयोगात् प्रयोग pos=n,g=m,c=5,n=s
pos=i
दीर्घाम् दीर्घ pos=a,g=f,c=2,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
प्रवेशितः प्रवेशय् pos=va,g=m,c=1,n=s,f=part