Original

भीष्म उवाच ।इत्युक्ताः संन्यवर्तन्त शोकार्ताः पुत्रवत्सलाः ।अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ॥ ६५ ॥

Segmented

भीष्म उवाच इति उक्ताः संन्यवर्तन्त शोक-आर्ताः पुत्र-वत्सलाः अङ्के शिरः समाधाय रुरुदुः बहु-विस्तरम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
संन्यवर्तन्त संनिवृत् pos=v,p=3,n=p,l=lan
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
पुत्र पुत्र pos=n,comp=y
वत्सलाः वत्सल pos=a,g=m,c=1,n=p
अङ्के अङ्क pos=n,g=m,c=7,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
बहु बहु pos=a,comp=y
विस्तरम् विस्तर pos=n,g=n,c=2,n=s