Original

तथा श्वेतस्य राजर्षेर्बालो दिष्टान्तमागतः ।श्वोऽभूते धर्मनित्येन मृतः संजीवितः पुनः ॥ ६३ ॥

Segmented

तथा श्वेतस्य राज-ऋषेः बालो दिष्टान्तम् आगतः श्वो ऽभूते धर्म-नित्येन मृतः संजीवितः पुनः

Analysis

Word Lemma Parse
तथा तथा pos=i
श्वेतस्य श्वेत pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
बालो बाल pos=n,g=m,c=1,n=s
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
श्वो श्वस् pos=i
ऽभूते अभूत pos=a,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
नित्येन नित्य pos=a,g=m,c=3,n=s
मृतः मृ pos=va,g=m,c=1,n=s,f=part
संजीवितः संजीवय् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i