Original

श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥ ६२ ॥

Segmented

श्रूयते शम्बुके शूद्रे हते ब्राह्मण-दारकः जीवितो धर्मम् आसाद्य रामात् सत्य-पराक्रमात्

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
शम्बुके शम्बुक pos=n,g=m,c=7,n=s
शूद्रे शूद्र pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
दारकः दारक pos=n,g=m,c=1,n=s
जीवितो जीव् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
रामात् राम pos=n,g=m,c=5,n=s
सत्य सत्य pos=a,comp=y
पराक्रमात् पराक्रम pos=n,g=m,c=5,n=s