Original

न स्नेहस्य विरोधोऽस्ति विलापरुदितस्य वै ।मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥ ६१ ॥

Segmented

न स्नेहस्य विरोधो ऽस्ति विलाप-रुदितस्य वै मृतस्य अस्य परित्यागात् तापो वै भविता ध्रुवम्

Analysis

Word Lemma Parse
pos=i
स्नेहस्य स्नेह pos=n,g=m,c=6,n=s
विरोधो विरोध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
विलाप विलाप pos=n,comp=y
रुदितस्य रुदित pos=n,g=n,c=6,n=s
वै वै pos=i
मृतस्य मृ pos=va,g=m,c=6,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
परित्यागात् परित्याग pos=n,g=m,c=5,n=s
तापो ताप pos=n,g=m,c=1,n=s
वै वै pos=i
भविता भू pos=v,p=3,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i