Original

जम्बुक उवाच ।इमं कनकवर्णाभं भूषणैः समलंकृतम् ।गृध्रवाक्यात्कथं पुत्रं त्यजध्वं पितृपिण्डदम् ॥ ६० ॥

Segmented

जम्बुक उवाच इमम् कनक-वर्ण-आभम् भूषणैः समलंकृतम् गृध्र-वाक्यात् कथम् पुत्रम् त्यजध्वम् पितृ-पिण्ड-दम्

Analysis

Word Lemma Parse
जम्बुक जम्बुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
कनक कनक pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
भूषणैः भूषण pos=n,g=n,c=3,n=p
समलंकृतम् समलंकृ pos=va,g=m,c=2,n=s,f=part
गृध्र गृध्र pos=n,comp=y
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
कथम् कथम् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
त्यजध्वम् त्यज् pos=v,p=2,n=p,l=lot
पितृ पितृ pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
दम् pos=a,g=m,c=2,n=s