Original

संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥ ६ ॥

Segmented

संपश्यत जगत् सर्वम् सुख-दुःखैः अधिष्ठितम् संयोगो विप्रयोगः च पर्यायेण उपलभ्यते

Analysis

Word Lemma Parse
संपश्यत संपश् pos=v,p=2,n=p,l=lot
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
सुख सुख pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=2,n=s,f=part
संयोगो संयोग pos=n,g=m,c=1,n=s
विप्रयोगः विप्रयोग pos=n,g=m,c=1,n=s
pos=i
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat