Original

न चक्षुर्भ्यां न कर्णाभ्यां संशृणोति समीक्षते ।तस्मादेनं समुत्सृज्य स्वगृहान्गच्छताशु वै ॥ ५७ ॥

Segmented

न चक्षुर्भ्याम् न कर्णाभ्याम् संशृणोति समीक्षते तस्माद् एनम् समुत्सृज्य स्व-गृहान् गच्छत आशु वै

Analysis

Word Lemma Parse
pos=i
चक्षुर्भ्याम् चक्षुस् pos=n,g=n,c=3,n=d
pos=i
कर्णाभ्याम् कर्ण pos=n,g=m,c=3,n=d
संशृणोति संश्रु pos=v,p=3,n=s,l=lat
समीक्षते समीक्ष् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
स्व स्व pos=a,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
गच्छत गम् pos=v,p=2,n=p,l=lot
आशु आशु pos=i
वै वै pos=i