Original

भ्रान्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छथ ।निरर्थको ह्ययं स्नेहो निरर्थश्च परिग्रहः ॥ ५६ ॥

Segmented

भ्रान्त-जीवस्य वै बाष्पम् कस्मात् हित्वा न गच्छथ निरर्थको हि अयम् स्नेहो निरर्थः च परिग्रहः

Analysis

Word Lemma Parse
भ्रान्त भ्रम् pos=va,comp=y,f=part
जीवस्य जीव pos=n,g=m,c=6,n=s
वै वै pos=i
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
कस्मात् कस्मात् pos=i
हित्वा हा pos=vi
pos=i
गच्छथ गम् pos=v,p=2,n=p,l=lat
निरर्थको निरर्थक pos=a,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
निरर्थः निरर्थ pos=a,g=m,c=1,n=s
pos=i
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s